Declension table of ?caṣaṇīya

Deva

NeuterSingularDualPlural
Nominativecaṣaṇīyam caṣaṇīye caṣaṇīyāni
Vocativecaṣaṇīya caṣaṇīye caṣaṇīyāni
Accusativecaṣaṇīyam caṣaṇīye caṣaṇīyāni
Instrumentalcaṣaṇīyena caṣaṇīyābhyām caṣaṇīyaiḥ
Dativecaṣaṇīyāya caṣaṇīyābhyām caṣaṇīyebhyaḥ
Ablativecaṣaṇīyāt caṣaṇīyābhyām caṣaṇīyebhyaḥ
Genitivecaṣaṇīyasya caṣaṇīyayoḥ caṣaṇīyānām
Locativecaṣaṇīye caṣaṇīyayoḥ caṣaṇīyeṣu

Compound caṣaṇīya -

Adverb -caṣaṇīyam -caṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria