Declension table of ?cāṣya

Deva

NeuterSingularDualPlural
Nominativecāṣyam cāṣye cāṣyāṇi
Vocativecāṣya cāṣye cāṣyāṇi
Accusativecāṣyam cāṣye cāṣyāṇi
Instrumentalcāṣyeṇa cāṣyābhyām cāṣyaiḥ
Dativecāṣyāya cāṣyābhyām cāṣyebhyaḥ
Ablativecāṣyāt cāṣyābhyām cāṣyebhyaḥ
Genitivecāṣyasya cāṣyayoḥ cāṣyāṇām
Locativecāṣye cāṣyayoḥ cāṣyeṣu

Compound cāṣya -

Adverb -cāṣyam -cāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria