Declension table of ?caṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecaṣyamāṇā caṣyamāṇe caṣyamāṇāḥ
Vocativecaṣyamāṇe caṣyamāṇe caṣyamāṇāḥ
Accusativecaṣyamāṇām caṣyamāṇe caṣyamāṇāḥ
Instrumentalcaṣyamāṇayā caṣyamāṇābhyām caṣyamāṇābhiḥ
Dativecaṣyamāṇāyai caṣyamāṇābhyām caṣyamāṇābhyaḥ
Ablativecaṣyamāṇāyāḥ caṣyamāṇābhyām caṣyamāṇābhyaḥ
Genitivecaṣyamāṇāyāḥ caṣyamāṇayoḥ caṣyamāṇānām
Locativecaṣyamāṇāyām caṣyamāṇayoḥ caṣyamāṇāsu

Adverb -caṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria