Declension table of ?caṣamāṇa

Deva

NeuterSingularDualPlural
Nominativecaṣamāṇam caṣamāṇe caṣamāṇāni
Vocativecaṣamāṇa caṣamāṇe caṣamāṇāni
Accusativecaṣamāṇam caṣamāṇe caṣamāṇāni
Instrumentalcaṣamāṇena caṣamāṇābhyām caṣamāṇaiḥ
Dativecaṣamāṇāya caṣamāṇābhyām caṣamāṇebhyaḥ
Ablativecaṣamāṇāt caṣamāṇābhyām caṣamāṇebhyaḥ
Genitivecaṣamāṇasya caṣamāṇayoḥ caṣamāṇānām
Locativecaṣamāṇe caṣamāṇayoḥ caṣamāṇeṣu

Compound caṣamāṇa -

Adverb -caṣamāṇam -caṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria