Declension table of ?caṣaṇīya

Deva

MasculineSingularDualPlural
Nominativecaṣaṇīyaḥ caṣaṇīyau caṣaṇīyāḥ
Vocativecaṣaṇīya caṣaṇīyau caṣaṇīyāḥ
Accusativecaṣaṇīyam caṣaṇīyau caṣaṇīyān
Instrumentalcaṣaṇīyena caṣaṇīyābhyām caṣaṇīyaiḥ caṣaṇīyebhiḥ
Dativecaṣaṇīyāya caṣaṇīyābhyām caṣaṇīyebhyaḥ
Ablativecaṣaṇīyāt caṣaṇīyābhyām caṣaṇīyebhyaḥ
Genitivecaṣaṇīyasya caṣaṇīyayoḥ caṣaṇīyānām
Locativecaṣaṇīye caṣaṇīyayoḥ caṣaṇīyeṣu

Compound caṣaṇīya -

Adverb -caṣaṇīyam -caṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria