Conjugation tables of ?bhyas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhyasāmi bhyasāvaḥ bhyasāmaḥ
Secondbhyasasi bhyasathaḥ bhyasatha
Thirdbhyasati bhyasataḥ bhyasanti


MiddleSingularDualPlural
Firstbhyase bhyasāvahe bhyasāmahe
Secondbhyasase bhyasethe bhyasadhve
Thirdbhyasate bhyasete bhyasante


PassiveSingularDualPlural
Firstbhyasye bhyasyāvahe bhyasyāmahe
Secondbhyasyase bhyasyethe bhyasyadhve
Thirdbhyasyate bhyasyete bhyasyante


Imperfect

ActiveSingularDualPlural
Firstabhyasam abhyasāva abhyasāma
Secondabhyasaḥ abhyasatam abhyasata
Thirdabhyasat abhyasatām abhyasan


MiddleSingularDualPlural
Firstabhyase abhyasāvahi abhyasāmahi
Secondabhyasathāḥ abhyasethām abhyasadhvam
Thirdabhyasata abhyasetām abhyasanta


PassiveSingularDualPlural
Firstabhyasye abhyasyāvahi abhyasyāmahi
Secondabhyasyathāḥ abhyasyethām abhyasyadhvam
Thirdabhyasyata abhyasyetām abhyasyanta


Optative

ActiveSingularDualPlural
Firstbhyaseyam bhyaseva bhyasema
Secondbhyaseḥ bhyasetam bhyaseta
Thirdbhyaset bhyasetām bhyaseyuḥ


MiddleSingularDualPlural
Firstbhyaseya bhyasevahi bhyasemahi
Secondbhyasethāḥ bhyaseyāthām bhyasedhvam
Thirdbhyaseta bhyaseyātām bhyaseran


PassiveSingularDualPlural
Firstbhyasyeya bhyasyevahi bhyasyemahi
Secondbhyasyethāḥ bhyasyeyāthām bhyasyedhvam
Thirdbhyasyeta bhyasyeyātām bhyasyeran


Imperative

ActiveSingularDualPlural
Firstbhyasāni bhyasāva bhyasāma
Secondbhyasa bhyasatam bhyasata
Thirdbhyasatu bhyasatām bhyasantu


MiddleSingularDualPlural
Firstbhyasai bhyasāvahai bhyasāmahai
Secondbhyasasva bhyasethām bhyasadhvam
Thirdbhyasatām bhyasetām bhyasantām


PassiveSingularDualPlural
Firstbhyasyai bhyasyāvahai bhyasyāmahai
Secondbhyasyasva bhyasyethām bhyasyadhvam
Thirdbhyasyatām bhyasyetām bhyasyantām


Future

ActiveSingularDualPlural
Firstbhyasiṣyāmi bhyasiṣyāvaḥ bhyasiṣyāmaḥ
Secondbhyasiṣyasi bhyasiṣyathaḥ bhyasiṣyatha
Thirdbhyasiṣyati bhyasiṣyataḥ bhyasiṣyanti


MiddleSingularDualPlural
Firstbhyasiṣye bhyasiṣyāvahe bhyasiṣyāmahe
Secondbhyasiṣyase bhyasiṣyethe bhyasiṣyadhve
Thirdbhyasiṣyate bhyasiṣyete bhyasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhyasitāsmi bhyasitāsvaḥ bhyasitāsmaḥ
Secondbhyasitāsi bhyasitāsthaḥ bhyasitāstha
Thirdbhyasitā bhyasitārau bhyasitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhyāsa babhyasa babhyasiva babhyasima
Secondbabhyasitha babhyasathuḥ babhyasa
Thirdbabhyāsa babhyasatuḥ babhyasuḥ


MiddleSingularDualPlural
Firstbabhyase babhyasivahe babhyasimahe
Secondbabhyasiṣe babhyasāthe babhyasidhve
Thirdbabhyase babhyasāte babhyasire


Benedictive

ActiveSingularDualPlural
Firstbhyasyāsam bhyasyāsva bhyasyāsma
Secondbhyasyāḥ bhyasyāstam bhyasyāsta
Thirdbhyasyāt bhyasyāstām bhyasyāsuḥ

Participles

Past Passive Participle
bhyasta m. n. bhyastā f.

Past Active Participle
bhyastavat m. n. bhyastavatī f.

Present Active Participle
bhyasat m. n. bhyasantī f.

Present Middle Participle
bhyasamāna m. n. bhyasamānā f.

Present Passive Participle
bhyasyamāna m. n. bhyasyamānā f.

Future Active Participle
bhyasiṣyat m. n. bhyasiṣyantī f.

Future Middle Participle
bhyasiṣyamāṇa m. n. bhyasiṣyamāṇā f.

Future Passive Participle
bhyasitavya m. n. bhyasitavyā f.

Future Passive Participle
bhyāsya m. n. bhyāsyā f.

Future Passive Participle
bhyasanīya m. n. bhyasanīyā f.

Perfect Active Participle
babhyasvas m. n. babhyasuṣī f.

Perfect Middle Participle
babhyasāna m. n. babhyasānā f.

Indeclinable forms

Infinitive
bhyasitum

Absolutive
bhyastvā

Absolutive
-bhyasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria