Declension table of ?bhyasantī

Deva

FeminineSingularDualPlural
Nominativebhyasantī bhyasantyau bhyasantyaḥ
Vocativebhyasanti bhyasantyau bhyasantyaḥ
Accusativebhyasantīm bhyasantyau bhyasantīḥ
Instrumentalbhyasantyā bhyasantībhyām bhyasantībhiḥ
Dativebhyasantyai bhyasantībhyām bhyasantībhyaḥ
Ablativebhyasantyāḥ bhyasantībhyām bhyasantībhyaḥ
Genitivebhyasantyāḥ bhyasantyoḥ bhyasantīnām
Locativebhyasantyām bhyasantyoḥ bhyasantīṣu

Compound bhyasanti - bhyasantī -

Adverb -bhyasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria