Declension table of ?bhyastavat

Deva

NeuterSingularDualPlural
Nominativebhyastavat bhyastavantī bhyastavatī bhyastavanti
Vocativebhyastavat bhyastavantī bhyastavatī bhyastavanti
Accusativebhyastavat bhyastavantī bhyastavatī bhyastavanti
Instrumentalbhyastavatā bhyastavadbhyām bhyastavadbhiḥ
Dativebhyastavate bhyastavadbhyām bhyastavadbhyaḥ
Ablativebhyastavataḥ bhyastavadbhyām bhyastavadbhyaḥ
Genitivebhyastavataḥ bhyastavatoḥ bhyastavatām
Locativebhyastavati bhyastavatoḥ bhyastavatsu

Adverb -bhyastavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria