Declension table of ?babhyasāna

Deva

NeuterSingularDualPlural
Nominativebabhyasānam babhyasāne babhyasānāni
Vocativebabhyasāna babhyasāne babhyasānāni
Accusativebabhyasānam babhyasāne babhyasānāni
Instrumentalbabhyasānena babhyasānābhyām babhyasānaiḥ
Dativebabhyasānāya babhyasānābhyām babhyasānebhyaḥ
Ablativebabhyasānāt babhyasānābhyām babhyasānebhyaḥ
Genitivebabhyasānasya babhyasānayoḥ babhyasānānām
Locativebabhyasāne babhyasānayoḥ babhyasāneṣu

Compound babhyasāna -

Adverb -babhyasānam -babhyasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria