Declension table of ?bhyāsya

Deva

MasculineSingularDualPlural
Nominativebhyāsyaḥ bhyāsyau bhyāsyāḥ
Vocativebhyāsya bhyāsyau bhyāsyāḥ
Accusativebhyāsyam bhyāsyau bhyāsyān
Instrumentalbhyāsyena bhyāsyābhyām bhyāsyaiḥ bhyāsyebhiḥ
Dativebhyāsyāya bhyāsyābhyām bhyāsyebhyaḥ
Ablativebhyāsyāt bhyāsyābhyām bhyāsyebhyaḥ
Genitivebhyāsyasya bhyāsyayoḥ bhyāsyānām
Locativebhyāsye bhyāsyayoḥ bhyāsyeṣu

Compound bhyāsya -

Adverb -bhyāsyam -bhyāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria