Declension table of ?bhyasyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhyasyamānam | bhyasyamāne | bhyasyamānāni |
Vocative | bhyasyamāna | bhyasyamāne | bhyasyamānāni |
Accusative | bhyasyamānam | bhyasyamāne | bhyasyamānāni |
Instrumental | bhyasyamānena | bhyasyamānābhyām | bhyasyamānaiḥ |
Dative | bhyasyamānāya | bhyasyamānābhyām | bhyasyamānebhyaḥ |
Ablative | bhyasyamānāt | bhyasyamānābhyām | bhyasyamānebhyaḥ |
Genitive | bhyasyamānasya | bhyasyamānayoḥ | bhyasyamānānām |
Locative | bhyasyamāne | bhyasyamānayoḥ | bhyasyamāneṣu |