Declension table of ?babhyasāna

Deva

MasculineSingularDualPlural
Nominativebabhyasānaḥ babhyasānau babhyasānāḥ
Vocativebabhyasāna babhyasānau babhyasānāḥ
Accusativebabhyasānam babhyasānau babhyasānān
Instrumentalbabhyasānena babhyasānābhyām babhyasānaiḥ babhyasānebhiḥ
Dativebabhyasānāya babhyasānābhyām babhyasānebhyaḥ
Ablativebabhyasānāt babhyasānābhyām babhyasānebhyaḥ
Genitivebabhyasānasya babhyasānayoḥ babhyasānānām
Locativebabhyasāne babhyasānayoḥ babhyasāneṣu

Compound babhyasāna -

Adverb -babhyasānam -babhyasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria