Declension table of ?bhyastavat

Deva

MasculineSingularDualPlural
Nominativebhyastavān bhyastavantau bhyastavantaḥ
Vocativebhyastavan bhyastavantau bhyastavantaḥ
Accusativebhyastavantam bhyastavantau bhyastavataḥ
Instrumentalbhyastavatā bhyastavadbhyām bhyastavadbhiḥ
Dativebhyastavate bhyastavadbhyām bhyastavadbhyaḥ
Ablativebhyastavataḥ bhyastavadbhyām bhyastavadbhyaḥ
Genitivebhyastavataḥ bhyastavatoḥ bhyastavatām
Locativebhyastavati bhyastavatoḥ bhyastavatsu

Compound bhyastavat -

Adverb -bhyastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria