तिङन्तावली ?भ्यस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभ्यसति भ्यसतः भ्यसन्ति
मध्यमभ्यससि भ्यसथः भ्यसथ
उत्तमभ्यसामि भ्यसावः भ्यसामः


आत्मनेपदेएकद्विबहु
प्रथमभ्यसते भ्यसेते भ्यसन्ते
मध्यमभ्यससे भ्यसेथे भ्यसध्वे
उत्तमभ्यसे भ्यसावहे भ्यसामहे


कर्मणिएकद्विबहु
प्रथमभ्यस्यते भ्यस्येते भ्यस्यन्ते
मध्यमभ्यस्यसे भ्यस्येथे भ्यस्यध्वे
उत्तमभ्यस्ये भ्यस्यावहे भ्यस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभ्यसत् अभ्यसताम् अभ्यसन्
मध्यमअभ्यसः अभ्यसतम् अभ्यसत
उत्तमअभ्यसम् अभ्यसाव अभ्यसाम


आत्मनेपदेएकद्विबहु
प्रथमअभ्यसत अभ्यसेताम् अभ्यसन्त
मध्यमअभ्यसथाः अभ्यसेथाम् अभ्यसध्वम्
उत्तमअभ्यसे अभ्यसावहि अभ्यसामहि


कर्मणिएकद्विबहु
प्रथमअभ्यस्यत अभ्यस्येताम् अभ्यस्यन्त
मध्यमअभ्यस्यथाः अभ्यस्येथाम् अभ्यस्यध्वम्
उत्तमअभ्यस्ये अभ्यस्यावहि अभ्यस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्यसेत् भ्यसेताम् भ्यसेयुः
मध्यमभ्यसेः भ्यसेतम् भ्यसेत
उत्तमभ्यसेयम् भ्यसेव भ्यसेम


आत्मनेपदेएकद्विबहु
प्रथमभ्यसेत भ्यसेयाताम् भ्यसेरन्
मध्यमभ्यसेथाः भ्यसेयाथाम् भ्यसेध्वम्
उत्तमभ्यसेय भ्यसेवहि भ्यसेमहि


कर्मणिएकद्विबहु
प्रथमभ्यस्येत भ्यस्येयाताम् भ्यस्येरन्
मध्यमभ्यस्येथाः भ्यस्येयाथाम् भ्यस्येध्वम्
उत्तमभ्यस्येय भ्यस्येवहि भ्यस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभ्यसतु भ्यसताम् भ्यसन्तु
मध्यमभ्यस भ्यसतम् भ्यसत
उत्तमभ्यसानि भ्यसाव भ्यसाम


आत्मनेपदेएकद्विबहु
प्रथमभ्यसताम् भ्यसेताम् भ्यसन्ताम्
मध्यमभ्यसस्व भ्यसेथाम् भ्यसध्वम्
उत्तमभ्यसै भ्यसावहै भ्यसामहै


कर्मणिएकद्विबहु
प्रथमभ्यस्यताम् भ्यस्येताम् भ्यस्यन्ताम्
मध्यमभ्यस्यस्व भ्यस्येथाम् भ्यस्यध्वम्
उत्तमभ्यस्यै भ्यस्यावहै भ्यस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभ्यसिष्यति भ्यसिष्यतः भ्यसिष्यन्ति
मध्यमभ्यसिष्यसि भ्यसिष्यथः भ्यसिष्यथ
उत्तमभ्यसिष्यामि भ्यसिष्यावः भ्यसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभ्यसिष्यते भ्यसिष्येते भ्यसिष्यन्ते
मध्यमभ्यसिष्यसे भ्यसिष्येथे भ्यसिष्यध्वे
उत्तमभ्यसिष्ये भ्यसिष्यावहे भ्यसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभ्यसिता भ्यसितारौ भ्यसितारः
मध्यमभ्यसितासि भ्यसितास्थः भ्यसितास्थ
उत्तमभ्यसितास्मि भ्यसितास्वः भ्यसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभ्यास बभ्यसतुः बभ्यसुः
मध्यमबभ्यसिथ बभ्यसथुः बभ्यस
उत्तमबभ्यास बभ्यस बभ्यसिव बभ्यसिम


आत्मनेपदेएकद्विबहु
प्रथमबभ्यसे बभ्यसाते बभ्यसिरे
मध्यमबभ्यसिषे बभ्यसाथे बभ्यसिध्वे
उत्तमबभ्यसे बभ्यसिवहे बभ्यसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभ्यस्यात् भ्यस्यास्ताम् भ्यस्यासुः
मध्यमभ्यस्याः भ्यस्यास्तम् भ्यस्यास्त
उत्तमभ्यस्यासम् भ्यस्यास्व भ्यस्यास्म

कृदन्त

क्त
भ्यस्त m. n. भ्यस्ता f.

क्तवतु
भ्यस्तवत् m. n. भ्यस्तवती f.

शतृ
भ्यसत् m. n. भ्यसन्ती f.

शानच्
भ्यसमान m. n. भ्यसमाना f.

शानच् कर्मणि
भ्यस्यमान m. n. भ्यस्यमाना f.

लुडादेश पर
भ्यसिष्यत् m. n. भ्यसिष्यन्ती f.

लुडादेश आत्म
भ्यसिष्यमाण m. n. भ्यसिष्यमाणा f.

तव्य
भ्यसितव्य m. n. भ्यसितव्या f.

यत्
भ्यास्य m. n. भ्यास्या f.

अनीयर्
भ्यसनीय m. n. भ्यसनीया f.

लिडादेश पर
बभ्यस्वस् m. n. बभ्यसुषी f.

लिडादेश आत्म
बभ्यसान m. n. बभ्यसाना f.

अव्यय

तुमुन्
भ्यसितुम्

क्त्वा
भ्यस्त्वा

ल्यप्
॰भ्यस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria