Conjugation tables of ?bhrej

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhrejāmi bhrejāvaḥ bhrejāmaḥ
Secondbhrejasi bhrejathaḥ bhrejatha
Thirdbhrejati bhrejataḥ bhrejanti


MiddleSingularDualPlural
Firstbhreje bhrejāvahe bhrejāmahe
Secondbhrejase bhrejethe bhrejadhve
Thirdbhrejate bhrejete bhrejante


PassiveSingularDualPlural
Firstbhrejye bhrejyāvahe bhrejyāmahe
Secondbhrejyase bhrejyethe bhrejyadhve
Thirdbhrejyate bhrejyete bhrejyante


Imperfect

ActiveSingularDualPlural
Firstabhrejam abhrejāva abhrejāma
Secondabhrejaḥ abhrejatam abhrejata
Thirdabhrejat abhrejatām abhrejan


MiddleSingularDualPlural
Firstabhreje abhrejāvahi abhrejāmahi
Secondabhrejathāḥ abhrejethām abhrejadhvam
Thirdabhrejata abhrejetām abhrejanta


PassiveSingularDualPlural
Firstabhrejye abhrejyāvahi abhrejyāmahi
Secondabhrejyathāḥ abhrejyethām abhrejyadhvam
Thirdabhrejyata abhrejyetām abhrejyanta


Optative

ActiveSingularDualPlural
Firstbhrejeyam bhrejeva bhrejema
Secondbhrejeḥ bhrejetam bhrejeta
Thirdbhrejet bhrejetām bhrejeyuḥ


MiddleSingularDualPlural
Firstbhrejeya bhrejevahi bhrejemahi
Secondbhrejethāḥ bhrejeyāthām bhrejedhvam
Thirdbhrejeta bhrejeyātām bhrejeran


PassiveSingularDualPlural
Firstbhrejyeya bhrejyevahi bhrejyemahi
Secondbhrejyethāḥ bhrejyeyāthām bhrejyedhvam
Thirdbhrejyeta bhrejyeyātām bhrejyeran


Imperative

ActiveSingularDualPlural
Firstbhrejāni bhrejāva bhrejāma
Secondbhreja bhrejatam bhrejata
Thirdbhrejatu bhrejatām bhrejantu


MiddleSingularDualPlural
Firstbhrejai bhrejāvahai bhrejāmahai
Secondbhrejasva bhrejethām bhrejadhvam
Thirdbhrejatām bhrejetām bhrejantām


PassiveSingularDualPlural
Firstbhrejyai bhrejyāvahai bhrejyāmahai
Secondbhrejyasva bhrejyethām bhrejyadhvam
Thirdbhrejyatām bhrejyetām bhrejyantām


Future

ActiveSingularDualPlural
Firstbhrejiṣyāmi bhrejiṣyāvaḥ bhrejiṣyāmaḥ
Secondbhrejiṣyasi bhrejiṣyathaḥ bhrejiṣyatha
Thirdbhrejiṣyati bhrejiṣyataḥ bhrejiṣyanti


MiddleSingularDualPlural
Firstbhrejiṣye bhrejiṣyāvahe bhrejiṣyāmahe
Secondbhrejiṣyase bhrejiṣyethe bhrejiṣyadhve
Thirdbhrejiṣyate bhrejiṣyete bhrejiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhrejitāsmi bhrejitāsvaḥ bhrejitāsmaḥ
Secondbhrejitāsi bhrejitāsthaḥ bhrejitāstha
Thirdbhrejitā bhrejitārau bhrejitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhreja babhrejiva babhrejima
Secondbabhrejitha babhrejathuḥ babhreja
Thirdbabhreja babhrejatuḥ babhrejuḥ


MiddleSingularDualPlural
Firstbabhreje babhrejivahe babhrejimahe
Secondbabhrejiṣe babhrejāthe babhrejidhve
Thirdbabhreje babhrejāte babhrejire


Benedictive

ActiveSingularDualPlural
Firstbhrejyāsam bhrejyāsva bhrejyāsma
Secondbhrejyāḥ bhrejyāstam bhrejyāsta
Thirdbhrejyāt bhrejyāstām bhrejyāsuḥ

Participles

Past Passive Participle
bhrekta m. n. bhrektā f.

Past Active Participle
bhrektavat m. n. bhrektavatī f.

Present Active Participle
bhrejat m. n. bhrejantī f.

Present Middle Participle
bhrejamāna m. n. bhrejamānā f.

Present Passive Participle
bhrejyamāna m. n. bhrejyamānā f.

Future Active Participle
bhrejiṣyat m. n. bhrejiṣyantī f.

Future Middle Participle
bhrejiṣyamāṇa m. n. bhrejiṣyamāṇā f.

Future Passive Participle
bhrejitavya m. n. bhrejitavyā f.

Future Passive Participle
bhregya m. n. bhregyā f.

Future Passive Participle
bhrejanīya m. n. bhrejanīyā f.

Perfect Active Participle
babhrejvas m. n. babhrejuṣī f.

Perfect Middle Participle
babhrejāna m. n. babhrejānā f.

Indeclinable forms

Infinitive
bhrejitum

Absolutive
bhrektvā

Absolutive
-bhrejya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria