Declension table of ?bhrejamāna

Deva

MasculineSingularDualPlural
Nominativebhrejamānaḥ bhrejamānau bhrejamānāḥ
Vocativebhrejamāna bhrejamānau bhrejamānāḥ
Accusativebhrejamānam bhrejamānau bhrejamānān
Instrumentalbhrejamānena bhrejamānābhyām bhrejamānaiḥ bhrejamānebhiḥ
Dativebhrejamānāya bhrejamānābhyām bhrejamānebhyaḥ
Ablativebhrejamānāt bhrejamānābhyām bhrejamānebhyaḥ
Genitivebhrejamānasya bhrejamānayoḥ bhrejamānānām
Locativebhrejamāne bhrejamānayoḥ bhrejamāneṣu

Compound bhrejamāna -

Adverb -bhrejamānam -bhrejamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria