Declension table of ?bhrejiṣyat

Deva

NeuterSingularDualPlural
Nominativebhrejiṣyat bhrejiṣyantī bhrejiṣyatī bhrejiṣyanti
Vocativebhrejiṣyat bhrejiṣyantī bhrejiṣyatī bhrejiṣyanti
Accusativebhrejiṣyat bhrejiṣyantī bhrejiṣyatī bhrejiṣyanti
Instrumentalbhrejiṣyatā bhrejiṣyadbhyām bhrejiṣyadbhiḥ
Dativebhrejiṣyate bhrejiṣyadbhyām bhrejiṣyadbhyaḥ
Ablativebhrejiṣyataḥ bhrejiṣyadbhyām bhrejiṣyadbhyaḥ
Genitivebhrejiṣyataḥ bhrejiṣyatoḥ bhrejiṣyatām
Locativebhrejiṣyati bhrejiṣyatoḥ bhrejiṣyatsu

Adverb -bhrejiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria