Declension table of ?bhrejantī

Deva

FeminineSingularDualPlural
Nominativebhrejantī bhrejantyau bhrejantyaḥ
Vocativebhrejanti bhrejantyau bhrejantyaḥ
Accusativebhrejantīm bhrejantyau bhrejantīḥ
Instrumentalbhrejantyā bhrejantībhyām bhrejantībhiḥ
Dativebhrejantyai bhrejantībhyām bhrejantībhyaḥ
Ablativebhrejantyāḥ bhrejantībhyām bhrejantībhyaḥ
Genitivebhrejantyāḥ bhrejantyoḥ bhrejantīnām
Locativebhrejantyām bhrejantyoḥ bhrejantīṣu

Compound bhrejanti - bhrejantī -

Adverb -bhrejanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria