Declension table of ?bhrektavat

Deva

MasculineSingularDualPlural
Nominativebhrektavān bhrektavantau bhrektavantaḥ
Vocativebhrektavan bhrektavantau bhrektavantaḥ
Accusativebhrektavantam bhrektavantau bhrektavataḥ
Instrumentalbhrektavatā bhrektavadbhyām bhrektavadbhiḥ
Dativebhrektavate bhrektavadbhyām bhrektavadbhyaḥ
Ablativebhrektavataḥ bhrektavadbhyām bhrektavadbhyaḥ
Genitivebhrektavataḥ bhrektavatoḥ bhrektavatām
Locativebhrektavati bhrektavatoḥ bhrektavatsu

Compound bhrektavat -

Adverb -bhrektavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria