Declension table of ?bhrejanīya

Deva

MasculineSingularDualPlural
Nominativebhrejanīyaḥ bhrejanīyau bhrejanīyāḥ
Vocativebhrejanīya bhrejanīyau bhrejanīyāḥ
Accusativebhrejanīyam bhrejanīyau bhrejanīyān
Instrumentalbhrejanīyena bhrejanīyābhyām bhrejanīyaiḥ bhrejanīyebhiḥ
Dativebhrejanīyāya bhrejanīyābhyām bhrejanīyebhyaḥ
Ablativebhrejanīyāt bhrejanīyābhyām bhrejanīyebhyaḥ
Genitivebhrejanīyasya bhrejanīyayoḥ bhrejanīyānām
Locativebhrejanīye bhrejanīyayoḥ bhrejanīyeṣu

Compound bhrejanīya -

Adverb -bhrejanīyam -bhrejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria