Declension table of ?bhrejamāna

Deva

NeuterSingularDualPlural
Nominativebhrejamānam bhrejamāne bhrejamānāni
Vocativebhrejamāna bhrejamāne bhrejamānāni
Accusativebhrejamānam bhrejamāne bhrejamānāni
Instrumentalbhrejamānena bhrejamānābhyām bhrejamānaiḥ
Dativebhrejamānāya bhrejamānābhyām bhrejamānebhyaḥ
Ablativebhrejamānāt bhrejamānābhyām bhrejamānebhyaḥ
Genitivebhrejamānasya bhrejamānayoḥ bhrejamānānām
Locativebhrejamāne bhrejamānayoḥ bhrejamāneṣu

Compound bhrejamāna -

Adverb -bhrejamānam -bhrejamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria