Declension table of ?bhrejitavya

Deva

NeuterSingularDualPlural
Nominativebhrejitavyam bhrejitavye bhrejitavyāni
Vocativebhrejitavya bhrejitavye bhrejitavyāni
Accusativebhrejitavyam bhrejitavye bhrejitavyāni
Instrumentalbhrejitavyena bhrejitavyābhyām bhrejitavyaiḥ
Dativebhrejitavyāya bhrejitavyābhyām bhrejitavyebhyaḥ
Ablativebhrejitavyāt bhrejitavyābhyām bhrejitavyebhyaḥ
Genitivebhrejitavyasya bhrejitavyayoḥ bhrejitavyānām
Locativebhrejitavye bhrejitavyayoḥ bhrejitavyeṣu

Compound bhrejitavya -

Adverb -bhrejitavyam -bhrejitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria