Declension table of ?bhrejat

Deva

MasculineSingularDualPlural
Nominativebhrejan bhrejantau bhrejantaḥ
Vocativebhrejan bhrejantau bhrejantaḥ
Accusativebhrejantam bhrejantau bhrejataḥ
Instrumentalbhrejatā bhrejadbhyām bhrejadbhiḥ
Dativebhrejate bhrejadbhyām bhrejadbhyaḥ
Ablativebhrejataḥ bhrejadbhyām bhrejadbhyaḥ
Genitivebhrejataḥ bhrejatoḥ bhrejatām
Locativebhrejati bhrejatoḥ bhrejatsu

Compound bhrejat -

Adverb -bhrejantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria