Conjugation tables of bhās_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhāsāmi bhāsāvaḥ bhāsāmaḥ
Secondbhāsasi bhāsathaḥ bhāsatha
Thirdbhāsati bhāsataḥ bhāsanti


MiddleSingularDualPlural
Firstbhāse bhāsāvahe bhāsāmahe
Secondbhāsase bhāsethe bhāsadhve
Thirdbhāsate bhāsete bhāsante


PassiveSingularDualPlural
Firstbhāsye bhāsyāvahe bhāsyāmahe
Secondbhāsyase bhāsyethe bhāsyadhve
Thirdbhāsyate bhāsyete bhāsyante


Imperfect

ActiveSingularDualPlural
Firstabhāsam abhāsāva abhāsāma
Secondabhāsaḥ abhāsatam abhāsata
Thirdabhāsat abhāsatām abhāsan


MiddleSingularDualPlural
Firstabhāse abhāsāvahi abhāsāmahi
Secondabhāsathāḥ abhāsethām abhāsadhvam
Thirdabhāsata abhāsetām abhāsanta


PassiveSingularDualPlural
Firstabhāsye abhāsyāvahi abhāsyāmahi
Secondabhāsyathāḥ abhāsyethām abhāsyadhvam
Thirdabhāsyata abhāsyetām abhāsyanta


Optative

ActiveSingularDualPlural
Firstbhāseyam bhāseva bhāsema
Secondbhāseḥ bhāsetam bhāseta
Thirdbhāset bhāsetām bhāseyuḥ


MiddleSingularDualPlural
Firstbhāseya bhāsevahi bhāsemahi
Secondbhāsethāḥ bhāseyāthām bhāsedhvam
Thirdbhāseta bhāseyātām bhāseran


PassiveSingularDualPlural
Firstbhāsyeya bhāsyevahi bhāsyemahi
Secondbhāsyethāḥ bhāsyeyāthām bhāsyedhvam
Thirdbhāsyeta bhāsyeyātām bhāsyeran


Imperative

ActiveSingularDualPlural
Firstbhāsāni bhāsāva bhāsāma
Secondbhāsa bhāsatam bhāsata
Thirdbhāsatu bhāsatām bhāsantu


MiddleSingularDualPlural
Firstbhāsai bhāsāvahai bhāsāmahai
Secondbhāsasva bhāsethām bhāsadhvam
Thirdbhāsatām bhāsetām bhāsantām


PassiveSingularDualPlural
Firstbhāsyai bhāsyāvahai bhāsyāmahai
Secondbhāsyasva bhāsyethām bhāsyadhvam
Thirdbhāsyatām bhāsyetām bhāsyantām


Future

ActiveSingularDualPlural
Firstbhāsiṣyāmi bhāsiṣyāvaḥ bhāsiṣyāmaḥ
Secondbhāsiṣyasi bhāsiṣyathaḥ bhāsiṣyatha
Thirdbhāsiṣyati bhāsiṣyataḥ bhāsiṣyanti


MiddleSingularDualPlural
Firstbhāsiṣye bhāsiṣyāvahe bhāsiṣyāmahe
Secondbhāsiṣyase bhāsiṣyethe bhāsiṣyadhve
Thirdbhāsiṣyate bhāsiṣyete bhāsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhāsitāsmi bhāsitāsvaḥ bhāsitāsmaḥ
Secondbhāsitāsi bhāsitāsthaḥ bhāsitāstha
Thirdbhāsitā bhāsitārau bhāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhāsa babhāsiva babhāsima
Secondbabhāsitha babhāsathuḥ babhāsa
Thirdbabhāsa babhāsatuḥ babhāsuḥ


MiddleSingularDualPlural
Firstbabhāse babhāsivahe babhāsimahe
Secondbabhāsiṣe babhāsāthe babhāsidhve
Thirdbabhāse babhāsāte babhāsire


Benedictive

ActiveSingularDualPlural
Firstbhāsyāsam bhāsyāsva bhāsyāsma
Secondbhāsyāḥ bhāsyāstam bhāsyāsta
Thirdbhāsyāt bhāsyāstām bhāsyāsuḥ

Participles

Past Passive Participle
bhāsita m. n. bhāsitā f.

Past Active Participle
bhāsitavat m. n. bhāsitavatī f.

Present Active Participle
bhāsat m. n. bhāsantī f.

Present Middle Participle
bhāsamāna m. n. bhāsamānā f.

Present Passive Participle
bhāsyamāna m. n. bhāsyamānā f.

Future Active Participle
bhāsiṣyat m. n. bhāsiṣyantī f.

Future Middle Participle
bhāsiṣyamāṇa m. n. bhāsiṣyamāṇā f.

Future Passive Participle
bhāsitavya m. n. bhāsitavyā f.

Future Passive Participle
bhāsya m. n. bhāsyā f.

Future Passive Participle
bhāsanīya m. n. bhāsanīyā f.

Perfect Active Participle
babhāsvas m. n. babhāsuṣī f.

Perfect Middle Participle
babhāsāna m. n. babhāsānā f.

Indeclinable forms

Infinitive
bhāsitum

Absolutive
bhāsitvā

Absolutive
-bhāsya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhāsayāmi bhāsayāvaḥ bhāsayāmaḥ
Secondbhāsayasi bhāsayathaḥ bhāsayatha
Thirdbhāsayati bhāsayataḥ bhāsayanti


MiddleSingularDualPlural
Firstbhāsaye bhāsayāvahe bhāsayāmahe
Secondbhāsayase bhāsayethe bhāsayadhve
Thirdbhāsayate bhāsayete bhāsayante


PassiveSingularDualPlural
Firstbhāsye bhāsyāvahe bhāsyāmahe
Secondbhāsyase bhāsyethe bhāsyadhve
Thirdbhāsyate bhāsyete bhāsyante


Imperfect

ActiveSingularDualPlural
Firstabhāsayam abhāsayāva abhāsayāma
Secondabhāsayaḥ abhāsayatam abhāsayata
Thirdabhāsayat abhāsayatām abhāsayan


MiddleSingularDualPlural
Firstabhāsaye abhāsayāvahi abhāsayāmahi
Secondabhāsayathāḥ abhāsayethām abhāsayadhvam
Thirdabhāsayata abhāsayetām abhāsayanta


PassiveSingularDualPlural
Firstabhāsye abhāsyāvahi abhāsyāmahi
Secondabhāsyathāḥ abhāsyethām abhāsyadhvam
Thirdabhāsyata abhāsyetām abhāsyanta


Optative

ActiveSingularDualPlural
Firstbhāsayeyam bhāsayeva bhāsayema
Secondbhāsayeḥ bhāsayetam bhāsayeta
Thirdbhāsayet bhāsayetām bhāsayeyuḥ


MiddleSingularDualPlural
Firstbhāsayeya bhāsayevahi bhāsayemahi
Secondbhāsayethāḥ bhāsayeyāthām bhāsayedhvam
Thirdbhāsayeta bhāsayeyātām bhāsayeran


PassiveSingularDualPlural
Firstbhāsyeya bhāsyevahi bhāsyemahi
Secondbhāsyethāḥ bhāsyeyāthām bhāsyedhvam
Thirdbhāsyeta bhāsyeyātām bhāsyeran


Imperative

ActiveSingularDualPlural
Firstbhāsayāni bhāsayāva bhāsayāma
Secondbhāsaya bhāsayatam bhāsayata
Thirdbhāsayatu bhāsayatām bhāsayantu


MiddleSingularDualPlural
Firstbhāsayai bhāsayāvahai bhāsayāmahai
Secondbhāsayasva bhāsayethām bhāsayadhvam
Thirdbhāsayatām bhāsayetām bhāsayantām


PassiveSingularDualPlural
Firstbhāsyai bhāsyāvahai bhāsyāmahai
Secondbhāsyasva bhāsyethām bhāsyadhvam
Thirdbhāsyatām bhāsyetām bhāsyantām


Future

ActiveSingularDualPlural
Firstbhāsayiṣyāmi bhāsayiṣyāvaḥ bhāsayiṣyāmaḥ
Secondbhāsayiṣyasi bhāsayiṣyathaḥ bhāsayiṣyatha
Thirdbhāsayiṣyati bhāsayiṣyataḥ bhāsayiṣyanti


MiddleSingularDualPlural
Firstbhāsayiṣye bhāsayiṣyāvahe bhāsayiṣyāmahe
Secondbhāsayiṣyase bhāsayiṣyethe bhāsayiṣyadhve
Thirdbhāsayiṣyate bhāsayiṣyete bhāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhāsayitāsmi bhāsayitāsvaḥ bhāsayitāsmaḥ
Secondbhāsayitāsi bhāsayitāsthaḥ bhāsayitāstha
Thirdbhāsayitā bhāsayitārau bhāsayitāraḥ

Participles

Past Passive Participle
bhāsita m. n. bhāsitā f.

Past Active Participle
bhāsitavat m. n. bhāsitavatī f.

Present Active Participle
bhāsayat m. n. bhāsayantī f.

Present Middle Participle
bhāsayamāna m. n. bhāsayamānā f.

Present Passive Participle
bhāsyamāna m. n. bhāsyamānā f.

Future Active Participle
bhāsayiṣyat m. n. bhāsayiṣyantī f.

Future Middle Participle
bhāsayiṣyamāṇa m. n. bhāsayiṣyamāṇā f.

Future Passive Participle
bhāsya m. n. bhāsyā f.

Future Passive Participle
bhāsanīya m. n. bhāsanīyā f.

Future Passive Participle
bhāsayitavya m. n. bhāsayitavyā f.

Indeclinable forms

Infinitive
bhāsayitum

Absolutive
bhāsayitvā

Absolutive
-bhāsya

Periphrastic Perfect
bhāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria