Declension table of ?bhāsitā

Deva

FeminineSingularDualPlural
Nominativebhāsitā bhāsite bhāsitāḥ
Vocativebhāsite bhāsite bhāsitāḥ
Accusativebhāsitām bhāsite bhāsitāḥ
Instrumentalbhāsitayā bhāsitābhyām bhāsitābhiḥ
Dativebhāsitāyai bhāsitābhyām bhāsitābhyaḥ
Ablativebhāsitāyāḥ bhāsitābhyām bhāsitābhyaḥ
Genitivebhāsitāyāḥ bhāsitayoḥ bhāsitānām
Locativebhāsitāyām bhāsitayoḥ bhāsitāsu

Adverb -bhāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria