Declension table of ?bhāsayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhāsayiṣyan bhāsayiṣyantau bhāsayiṣyantaḥ
Vocativebhāsayiṣyan bhāsayiṣyantau bhāsayiṣyantaḥ
Accusativebhāsayiṣyantam bhāsayiṣyantau bhāsayiṣyataḥ
Instrumentalbhāsayiṣyatā bhāsayiṣyadbhyām bhāsayiṣyadbhiḥ
Dativebhāsayiṣyate bhāsayiṣyadbhyām bhāsayiṣyadbhyaḥ
Ablativebhāsayiṣyataḥ bhāsayiṣyadbhyām bhāsayiṣyadbhyaḥ
Genitivebhāsayiṣyataḥ bhāsayiṣyatoḥ bhāsayiṣyatām
Locativebhāsayiṣyati bhāsayiṣyatoḥ bhāsayiṣyatsu

Compound bhāsayiṣyat -

Adverb -bhāsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria