Declension table of ?bhāsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhāsayiṣyantī bhāsayiṣyantyau bhāsayiṣyantyaḥ
Vocativebhāsayiṣyanti bhāsayiṣyantyau bhāsayiṣyantyaḥ
Accusativebhāsayiṣyantīm bhāsayiṣyantyau bhāsayiṣyantīḥ
Instrumentalbhāsayiṣyantyā bhāsayiṣyantībhyām bhāsayiṣyantībhiḥ
Dativebhāsayiṣyantyai bhāsayiṣyantībhyām bhāsayiṣyantībhyaḥ
Ablativebhāsayiṣyantyāḥ bhāsayiṣyantībhyām bhāsayiṣyantībhyaḥ
Genitivebhāsayiṣyantyāḥ bhāsayiṣyantyoḥ bhāsayiṣyantīnām
Locativebhāsayiṣyantyām bhāsayiṣyantyoḥ bhāsayiṣyantīṣu

Compound bhāsayiṣyanti - bhāsayiṣyantī -

Adverb -bhāsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria