Declension table of ?bhāsyamāna

Deva

NeuterSingularDualPlural
Nominativebhāsyamānam bhāsyamāne bhāsyamānāni
Vocativebhāsyamāna bhāsyamāne bhāsyamānāni
Accusativebhāsyamānam bhāsyamāne bhāsyamānāni
Instrumentalbhāsyamānena bhāsyamānābhyām bhāsyamānaiḥ
Dativebhāsyamānāya bhāsyamānābhyām bhāsyamānebhyaḥ
Ablativebhāsyamānāt bhāsyamānābhyām bhāsyamānebhyaḥ
Genitivebhāsyamānasya bhāsyamānayoḥ bhāsyamānānām
Locativebhāsyamāne bhāsyamānayoḥ bhāsyamāneṣu

Compound bhāsyamāna -

Adverb -bhāsyamānam -bhāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria