Declension table of ?bhāsat

Deva

NeuterSingularDualPlural
Nominativebhāsat bhāsantī bhāsatī bhāsanti
Vocativebhāsat bhāsantī bhāsatī bhāsanti
Accusativebhāsat bhāsantī bhāsatī bhāsanti
Instrumentalbhāsatā bhāsadbhyām bhāsadbhiḥ
Dativebhāsate bhāsadbhyām bhāsadbhyaḥ
Ablativebhāsataḥ bhāsadbhyām bhāsadbhyaḥ
Genitivebhāsataḥ bhāsatoḥ bhāsatām
Locativebhāsati bhāsatoḥ bhāsatsu

Adverb -bhāsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria