Declension table of ?bhāsitavat

Deva

NeuterSingularDualPlural
Nominativebhāsitavat bhāsitavantī bhāsitavatī bhāsitavanti
Vocativebhāsitavat bhāsitavantī bhāsitavatī bhāsitavanti
Accusativebhāsitavat bhāsitavantī bhāsitavatī bhāsitavanti
Instrumentalbhāsitavatā bhāsitavadbhyām bhāsitavadbhiḥ
Dativebhāsitavate bhāsitavadbhyām bhāsitavadbhyaḥ
Ablativebhāsitavataḥ bhāsitavadbhyām bhāsitavadbhyaḥ
Genitivebhāsitavataḥ bhāsitavatoḥ bhāsitavatām
Locativebhāsitavati bhāsitavatoḥ bhāsitavatsu

Adverb -bhāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria