Declension table of ?bhāsayat

Deva

MasculineSingularDualPlural
Nominativebhāsayan bhāsayantau bhāsayantaḥ
Vocativebhāsayan bhāsayantau bhāsayantaḥ
Accusativebhāsayantam bhāsayantau bhāsayataḥ
Instrumentalbhāsayatā bhāsayadbhyām bhāsayadbhiḥ
Dativebhāsayate bhāsayadbhyām bhāsayadbhyaḥ
Ablativebhāsayataḥ bhāsayadbhyām bhāsayadbhyaḥ
Genitivebhāsayataḥ bhāsayatoḥ bhāsayatām
Locativebhāsayati bhāsayatoḥ bhāsayatsu

Compound bhāsayat -

Adverb -bhāsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria