Declension table of ?bhāsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhāsayiṣyamāṇā bhāsayiṣyamāṇe bhāsayiṣyamāṇāḥ
Vocativebhāsayiṣyamāṇe bhāsayiṣyamāṇe bhāsayiṣyamāṇāḥ
Accusativebhāsayiṣyamāṇām bhāsayiṣyamāṇe bhāsayiṣyamāṇāḥ
Instrumentalbhāsayiṣyamāṇayā bhāsayiṣyamāṇābhyām bhāsayiṣyamāṇābhiḥ
Dativebhāsayiṣyamāṇāyai bhāsayiṣyamāṇābhyām bhāsayiṣyamāṇābhyaḥ
Ablativebhāsayiṣyamāṇāyāḥ bhāsayiṣyamāṇābhyām bhāsayiṣyamāṇābhyaḥ
Genitivebhāsayiṣyamāṇāyāḥ bhāsayiṣyamāṇayoḥ bhāsayiṣyamāṇānām
Locativebhāsayiṣyamāṇāyām bhāsayiṣyamāṇayoḥ bhāsayiṣyamāṇāsu

Adverb -bhāsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria