Conjugation tables of ?heṭh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
heṭhnāmi
heṭhnīvaḥ
heṭhnīmaḥ
Second
heṭhnāsi
heṭhnīthaḥ
heṭhnītha
Third
heṭhnāti
heṭhnītaḥ
heṭhnanti
Middle
Singular
Dual
Plural
First
heṭhne
heṭhnīvahe
heṭhnīmahe
Second
heṭhnīṣe
heṭhnāthe
heṭhnīdhve
Third
heṭhnīte
heṭhnāte
heṭhnate
Passive
Singular
Dual
Plural
First
heṭhye
heṭhyāvahe
heṭhyāmahe
Second
heṭhyase
heṭhyethe
heṭhyadhve
Third
heṭhyate
heṭhyete
heṭhyante
Imperfect
Active
Singular
Dual
Plural
First
aheṭhnām
aheṭhnīva
aheṭhnīma
Second
aheṭhnāḥ
aheṭhnītam
aheṭhnīta
Third
aheṭhnāt
aheṭhnītām
aheṭhnan
Middle
Singular
Dual
Plural
First
aheṭhni
aheṭhnīvahi
aheṭhnīmahi
Second
aheṭhnīthāḥ
aheṭhnāthām
aheṭhnīdhvam
Third
aheṭhnīta
aheṭhnātām
aheṭhnata
Passive
Singular
Dual
Plural
First
aheṭhye
aheṭhyāvahi
aheṭhyāmahi
Second
aheṭhyathāḥ
aheṭhyethām
aheṭhyadhvam
Third
aheṭhyata
aheṭhyetām
aheṭhyanta
Optative
Active
Singular
Dual
Plural
First
heṭhnīyām
heṭhnīyāva
heṭhnīyāma
Second
heṭhnīyāḥ
heṭhnīyātam
heṭhnīyāta
Third
heṭhnīyāt
heṭhnīyātām
heṭhnīyuḥ
Middle
Singular
Dual
Plural
First
heṭhnīya
heṭhnīvahi
heṭhnīmahi
Second
heṭhnīthāḥ
heṭhnīyāthām
heṭhnīdhvam
Third
heṭhnīta
heṭhnīyātām
heṭhnīran
Passive
Singular
Dual
Plural
First
heṭhyeya
heṭhyevahi
heṭhyemahi
Second
heṭhyethāḥ
heṭhyeyāthām
heṭhyedhvam
Third
heṭhyeta
heṭhyeyātām
heṭhyeran
Imperative
Active
Singular
Dual
Plural
First
heṭhnāni
heṭhnāva
heṭhnāma
Second
heṭhāna
heṭhnītam
heṭhnīta
Third
heṭhnātu
heṭhnītām
heṭhnantu
Middle
Singular
Dual
Plural
First
heṭhnai
heṭhnāvahai
heṭhnāmahai
Second
heṭhnīṣva
heṭhnāthām
heṭhnīdhvam
Third
heṭhnītām
heṭhnātām
heṭhnatām
Passive
Singular
Dual
Plural
First
heṭhyai
heṭhyāvahai
heṭhyāmahai
Second
heṭhyasva
heṭhyethām
heṭhyadhvam
Third
heṭhyatām
heṭhyetām
heṭhyantām
Future
Active
Singular
Dual
Plural
First
heṭhiṣyāmi
heṭhiṣyāvaḥ
heṭhiṣyāmaḥ
Second
heṭhiṣyasi
heṭhiṣyathaḥ
heṭhiṣyatha
Third
heṭhiṣyati
heṭhiṣyataḥ
heṭhiṣyanti
Middle
Singular
Dual
Plural
First
heṭhiṣye
heṭhiṣyāvahe
heṭhiṣyāmahe
Second
heṭhiṣyase
heṭhiṣyethe
heṭhiṣyadhve
Third
heṭhiṣyate
heṭhiṣyete
heṭhiṣyante
Future2
Active
Singular
Dual
Plural
First
heṭhitāsmi
heṭhitāsvaḥ
heṭhitāsmaḥ
Second
heṭhitāsi
heṭhitāsthaḥ
heṭhitāstha
Third
heṭhitā
heṭhitārau
heṭhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
jaheṭha
jaheṭhiva
jaheṭhima
Second
jaheṭhitha
jaheṭhathuḥ
jaheṭha
Third
jaheṭha
jaheṭhatuḥ
jaheṭhuḥ
Middle
Singular
Dual
Plural
First
jaheṭhe
jaheṭhivahe
jaheṭhimahe
Second
jaheṭhiṣe
jaheṭhāthe
jaheṭhidhve
Third
jaheṭhe
jaheṭhāte
jaheṭhire
Benedictive
Active
Singular
Dual
Plural
First
heṭhyāsam
heṭhyāsva
heṭhyāsma
Second
heṭhyāḥ
heṭhyāstam
heṭhyāsta
Third
heṭhyāt
heṭhyāstām
heṭhyāsuḥ
Participles
Past Passive Participle
heṭṭha
m.
n.
heṭṭhā
f.
Past Active Participle
heṭṭhavat
m.
n.
heṭṭhavatī
f.
Present Active Participle
heṭhnat
m.
n.
heṭhnatī
f.
Present Middle Participle
heṭhnāna
m.
n.
heṭhnānā
f.
Present Passive Participle
heṭhyamāna
m.
n.
heṭhyamānā
f.
Future Active Participle
heṭhiṣyat
m.
n.
heṭhiṣyantī
f.
Future Middle Participle
heṭhiṣyamāṇa
m.
n.
heṭhiṣyamāṇā
f.
Future Passive Participle
heṭhitavya
m.
n.
heṭhitavyā
f.
Future Passive Participle
heṭhya
m.
n.
heṭhyā
f.
Future Passive Participle
heṭhanīya
m.
n.
heṭhanīyā
f.
Perfect Active Participle
jaheṭhvas
m.
n.
jaheṭhuṣī
f.
Perfect Middle Participle
jaheṭhāna
m.
n.
jaheṭhānā
f.
Indeclinable forms
Infinitive
heṭhitum
Absolutive
heṭṭhvā
Absolutive
-heṭhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025