Declension table of ?jaheṭhāna

Deva

NeuterSingularDualPlural
Nominativejaheṭhānam jaheṭhāne jaheṭhānāni
Vocativejaheṭhāna jaheṭhāne jaheṭhānāni
Accusativejaheṭhānam jaheṭhāne jaheṭhānāni
Instrumentaljaheṭhānena jaheṭhānābhyām jaheṭhānaiḥ
Dativejaheṭhānāya jaheṭhānābhyām jaheṭhānebhyaḥ
Ablativejaheṭhānāt jaheṭhānābhyām jaheṭhānebhyaḥ
Genitivejaheṭhānasya jaheṭhānayoḥ jaheṭhānānām
Locativejaheṭhāne jaheṭhānayoḥ jaheṭhāneṣu

Compound jaheṭhāna -

Adverb -jaheṭhānam -jaheṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria