Declension table of ?heṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeheṭhiṣyamāṇā heṭhiṣyamāṇe heṭhiṣyamāṇāḥ
Vocativeheṭhiṣyamāṇe heṭhiṣyamāṇe heṭhiṣyamāṇāḥ
Accusativeheṭhiṣyamāṇām heṭhiṣyamāṇe heṭhiṣyamāṇāḥ
Instrumentalheṭhiṣyamāṇayā heṭhiṣyamāṇābhyām heṭhiṣyamāṇābhiḥ
Dativeheṭhiṣyamāṇāyai heṭhiṣyamāṇābhyām heṭhiṣyamāṇābhyaḥ
Ablativeheṭhiṣyamāṇāyāḥ heṭhiṣyamāṇābhyām heṭhiṣyamāṇābhyaḥ
Genitiveheṭhiṣyamāṇāyāḥ heṭhiṣyamāṇayoḥ heṭhiṣyamāṇānām
Locativeheṭhiṣyamāṇāyām heṭhiṣyamāṇayoḥ heṭhiṣyamāṇāsu

Adverb -heṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria