Declension table of ?heṭhnāna

Deva

NeuterSingularDualPlural
Nominativeheṭhnānam heṭhnāne heṭhnānāni
Vocativeheṭhnāna heṭhnāne heṭhnānāni
Accusativeheṭhnānam heṭhnāne heṭhnānāni
Instrumentalheṭhnānena heṭhnānābhyām heṭhnānaiḥ
Dativeheṭhnānāya heṭhnānābhyām heṭhnānebhyaḥ
Ablativeheṭhnānāt heṭhnānābhyām heṭhnānebhyaḥ
Genitiveheṭhnānasya heṭhnānayoḥ heṭhnānānām
Locativeheṭhnāne heṭhnānayoḥ heṭhnāneṣu

Compound heṭhnāna -

Adverb -heṭhnānam -heṭhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria