Declension table of ?heṭhanīya

Deva

MasculineSingularDualPlural
Nominativeheṭhanīyaḥ heṭhanīyau heṭhanīyāḥ
Vocativeheṭhanīya heṭhanīyau heṭhanīyāḥ
Accusativeheṭhanīyam heṭhanīyau heṭhanīyān
Instrumentalheṭhanīyena heṭhanīyābhyām heṭhanīyaiḥ heṭhanīyebhiḥ
Dativeheṭhanīyāya heṭhanīyābhyām heṭhanīyebhyaḥ
Ablativeheṭhanīyāt heṭhanīyābhyām heṭhanīyebhyaḥ
Genitiveheṭhanīyasya heṭhanīyayoḥ heṭhanīyānām
Locativeheṭhanīye heṭhanīyayoḥ heṭhanīyeṣu

Compound heṭhanīya -

Adverb -heṭhanīyam -heṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria