Declension table of ?heṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeheṭhyamānaḥ heṭhyamānau heṭhyamānāḥ
Vocativeheṭhyamāna heṭhyamānau heṭhyamānāḥ
Accusativeheṭhyamānam heṭhyamānau heṭhyamānān
Instrumentalheṭhyamānena heṭhyamānābhyām heṭhyamānaiḥ heṭhyamānebhiḥ
Dativeheṭhyamānāya heṭhyamānābhyām heṭhyamānebhyaḥ
Ablativeheṭhyamānāt heṭhyamānābhyām heṭhyamānebhyaḥ
Genitiveheṭhyamānasya heṭhyamānayoḥ heṭhyamānānām
Locativeheṭhyamāne heṭhyamānayoḥ heṭhyamāneṣu

Compound heṭhyamāna -

Adverb -heṭhyamānam -heṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria