Declension table of ?heṭhitavya

Deva

NeuterSingularDualPlural
Nominativeheṭhitavyam heṭhitavye heṭhitavyāni
Vocativeheṭhitavya heṭhitavye heṭhitavyāni
Accusativeheṭhitavyam heṭhitavye heṭhitavyāni
Instrumentalheṭhitavyena heṭhitavyābhyām heṭhitavyaiḥ
Dativeheṭhitavyāya heṭhitavyābhyām heṭhitavyebhyaḥ
Ablativeheṭhitavyāt heṭhitavyābhyām heṭhitavyebhyaḥ
Genitiveheṭhitavyasya heṭhitavyayoḥ heṭhitavyānām
Locativeheṭhitavye heṭhitavyayoḥ heṭhitavyeṣu

Compound heṭhitavya -

Adverb -heṭhitavyam -heṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria