Declension table of ?jaheṭhvas

Deva

MasculineSingularDualPlural
Nominativejaheṭhvān jaheṭhvāṃsau jaheṭhvāṃsaḥ
Vocativejaheṭhvan jaheṭhvāṃsau jaheṭhvāṃsaḥ
Accusativejaheṭhvāṃsam jaheṭhvāṃsau jaheṭhuṣaḥ
Instrumentaljaheṭhuṣā jaheṭhvadbhyām jaheṭhvadbhiḥ
Dativejaheṭhuṣe jaheṭhvadbhyām jaheṭhvadbhyaḥ
Ablativejaheṭhuṣaḥ jaheṭhvadbhyām jaheṭhvadbhyaḥ
Genitivejaheṭhuṣaḥ jaheṭhuṣoḥ jaheṭhuṣām
Locativejaheṭhuṣi jaheṭhuṣoḥ jaheṭhvatsu

Compound jaheṭhvat -

Adverb -jaheṭhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria