Declension table of ?heṭṭhavat

Deva

MasculineSingularDualPlural
Nominativeheṭṭhavān heṭṭhavantau heṭṭhavantaḥ
Vocativeheṭṭhavan heṭṭhavantau heṭṭhavantaḥ
Accusativeheṭṭhavantam heṭṭhavantau heṭṭhavataḥ
Instrumentalheṭṭhavatā heṭṭhavadbhyām heṭṭhavadbhiḥ
Dativeheṭṭhavate heṭṭhavadbhyām heṭṭhavadbhyaḥ
Ablativeheṭṭhavataḥ heṭṭhavadbhyām heṭṭhavadbhyaḥ
Genitiveheṭṭhavataḥ heṭṭhavatoḥ heṭṭhavatām
Locativeheṭṭhavati heṭṭhavatoḥ heṭṭhavatsu

Compound heṭṭhavat -

Adverb -heṭṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria