Conjugation tables of ?drū
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
druṇāmi
druṇīvaḥ
druṇīmaḥ
Second
druṇāsi
druṇīthaḥ
druṇītha
Third
druṇāti
druṇītaḥ
druṇanti
Middle
Singular
Dual
Plural
First
druṇe
druṇīvahe
druṇīmahe
Second
druṇīṣe
druṇāthe
druṇīdhve
Third
druṇīte
druṇāte
druṇate
Passive
Singular
Dual
Plural
First
drūye
drūyāvahe
drūyāmahe
Second
drūyase
drūyethe
drūyadhve
Third
drūyate
drūyete
drūyante
Imperfect
Active
Singular
Dual
Plural
First
adruṇām
adruṇīva
adruṇīma
Second
adruṇāḥ
adruṇītam
adruṇīta
Third
adruṇāt
adruṇītām
adruṇan
Middle
Singular
Dual
Plural
First
adruṇi
adruṇīvahi
adruṇīmahi
Second
adruṇīthāḥ
adruṇāthām
adruṇīdhvam
Third
adruṇīta
adruṇātām
adruṇata
Passive
Singular
Dual
Plural
First
adrūye
adrūyāvahi
adrūyāmahi
Second
adrūyathāḥ
adrūyethām
adrūyadhvam
Third
adrūyata
adrūyetām
adrūyanta
Optative
Active
Singular
Dual
Plural
First
druṇīyām
druṇīyāva
druṇīyāma
Second
druṇīyāḥ
druṇīyātam
druṇīyāta
Third
druṇīyāt
druṇīyātām
druṇīyuḥ
Middle
Singular
Dual
Plural
First
druṇīya
druṇīvahi
druṇīmahi
Second
druṇīthāḥ
druṇīyāthām
druṇīdhvam
Third
druṇīta
druṇīyātām
druṇīran
Passive
Singular
Dual
Plural
First
drūyeya
drūyevahi
drūyemahi
Second
drūyethāḥ
drūyeyāthām
drūyedhvam
Third
drūyeta
drūyeyātām
drūyeran
Imperative
Active
Singular
Dual
Plural
First
druṇāni
druṇāva
druṇāma
Second
druṇīhi
druṇītam
druṇīta
Third
druṇātu
druṇītām
druṇantu
Middle
Singular
Dual
Plural
First
druṇai
druṇāvahai
druṇāmahai
Second
druṇīṣva
druṇāthām
druṇīdhvam
Third
druṇītām
druṇātām
druṇatām
Passive
Singular
Dual
Plural
First
drūyai
drūyāvahai
drūyāmahai
Second
drūyasva
drūyethām
drūyadhvam
Third
drūyatām
drūyetām
drūyantām
Future
Active
Singular
Dual
Plural
First
draviṣyāmi
draviṣyāvaḥ
draviṣyāmaḥ
Second
draviṣyasi
draviṣyathaḥ
draviṣyatha
Third
draviṣyati
draviṣyataḥ
draviṣyanti
Middle
Singular
Dual
Plural
First
draviṣye
draviṣyāvahe
draviṣyāmahe
Second
draviṣyase
draviṣyethe
draviṣyadhve
Third
draviṣyate
draviṣyete
draviṣyante
Future2
Active
Singular
Dual
Plural
First
dravitāsmi
dravitāsvaḥ
dravitāsmaḥ
Second
dravitāsi
dravitāsthaḥ
dravitāstha
Third
dravitā
dravitārau
dravitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dudrāva
dudrava
dudruva
dudraviva
dudruma
dudravima
Second
dudrotha
dudravitha
dudruvathuḥ
dudruva
Third
dudrāva
dudruvatuḥ
dudruvuḥ
Middle
Singular
Dual
Plural
First
dudruve
dudruvivahe
dudruvahe
dudruvimahe
dudrumahe
Second
dudruṣe
dudruviṣe
dudruvāthe
dudruvidhve
dudrudhve
Third
dudruve
dudruvāte
dudruvire
Benedictive
Active
Singular
Dual
Plural
First
drūyāsam
drūyāsva
drūyāsma
Second
drūyāḥ
drūyāstam
drūyāsta
Third
drūyāt
drūyāstām
drūyāsuḥ
Participles
Past Passive Participle
drūta
m.
n.
drūtā
f.
Past Active Participle
drūtavat
m.
n.
drūtavatī
f.
Present Active Participle
druṇat
m.
n.
druṇatī
f.
Present Middle Participle
druṇāna
m.
n.
druṇānā
f.
Present Passive Participle
drūyamāṇa
m.
n.
drūyamāṇā
f.
Future Active Participle
draviṣyat
m.
n.
draviṣyantī
f.
Future Middle Participle
draviṣyamāṇa
m.
n.
draviṣyamāṇā
f.
Future Passive Participle
dravitavya
m.
n.
dravitavyā
f.
Future Passive Participle
dravya
m.
n.
dravyā
f.
Future Passive Participle
dravaṇīya
m.
n.
dravaṇīyā
f.
Perfect Active Participle
dudrūvas
m.
n.
dudrūṣī
f.
Perfect Middle Participle
dudrvāṇa
m.
n.
dudrvāṇā
f.
Indeclinable forms
Infinitive
dravitum
Absolutive
drūtvā
Absolutive
-drūya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025