Conjugation tables of
dhi
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhiyāmi
dhiyāvaḥ
dhiyāmaḥ
Second
dhiyasi
dhiyathaḥ
dhiyatha
Third
dhiyati
dhiyataḥ
dhiyanti
Middle
Singular
Dual
Plural
First
dhiye
dhiyāvahe
dhiyāmahe
Second
dhiyase
dhiyethe
dhiyadhve
Third
dhiyate
dhiyete
dhiyante
Passive
Singular
Dual
Plural
First
dhīye
dhīyāvahe
dhīyāmahe
Second
dhīyase
dhīyethe
dhīyadhve
Third
dhīyate
dhīyete
dhīyante
Imperfect
Active
Singular
Dual
Plural
First
adhiyam
adhiyāva
adhiyāma
Second
adhiyaḥ
adhiyatam
adhiyata
Third
adhiyat
adhiyatām
adhiyan
Middle
Singular
Dual
Plural
First
adhiye
adhiyāvahi
adhiyāmahi
Second
adhiyathāḥ
adhiyethām
adhiyadhvam
Third
adhiyata
adhiyetām
adhiyanta
Passive
Singular
Dual
Plural
First
adhīye
adhīyāvahi
adhīyāmahi
Second
adhīyathāḥ
adhīyethām
adhīyadhvam
Third
adhīyata
adhīyetām
adhīyanta
Optative
Active
Singular
Dual
Plural
First
dhiyeyam
dhiyeva
dhiyema
Second
dhiyeḥ
dhiyetam
dhiyeta
Third
dhiyet
dhiyetām
dhiyeyuḥ
Middle
Singular
Dual
Plural
First
dhiyeya
dhiyevahi
dhiyemahi
Second
dhiyethāḥ
dhiyeyāthām
dhiyedhvam
Third
dhiyeta
dhiyeyātām
dhiyeran
Passive
Singular
Dual
Plural
First
dhīyeya
dhīyevahi
dhīyemahi
Second
dhīyethāḥ
dhīyeyāthām
dhīyedhvam
Third
dhīyeta
dhīyeyātām
dhīyeran
Imperative
Active
Singular
Dual
Plural
First
dhiyāni
dhiyāva
dhiyāma
Second
dhiya
dhiyatam
dhiyata
Third
dhiyatu
dhiyatām
dhiyantu
Middle
Singular
Dual
Plural
First
dhiyai
dhiyāvahai
dhiyāmahai
Second
dhiyasva
dhiyethām
dhiyadhvam
Third
dhiyatām
dhiyetām
dhiyantām
Passive
Singular
Dual
Plural
First
dhīyai
dhīyāvahai
dhīyāmahai
Second
dhīyasva
dhīyethām
dhīyadhvam
Third
dhīyatām
dhīyetām
dhīyantām
Future
Active
Singular
Dual
Plural
First
dheṣyāmi
dheṣyāvaḥ
dheṣyāmaḥ
Second
dheṣyasi
dheṣyathaḥ
dheṣyatha
Third
dheṣyati
dheṣyataḥ
dheṣyanti
Middle
Singular
Dual
Plural
First
dheṣye
dheṣyāvahe
dheṣyāmahe
Second
dheṣyase
dheṣyethe
dheṣyadhve
Third
dheṣyate
dheṣyete
dheṣyante
Future2
Active
Singular
Dual
Plural
First
dhetāsmi
dhetāsvaḥ
dhetāsmaḥ
Second
dhetāsi
dhetāsthaḥ
dhetāstha
Third
dhetā
dhetārau
dhetāraḥ
Perfect
Active
Singular
Dual
Plural
First
didhāya
didhaya
didhyiva
didhayiva
didhyima
didhayima
Second
didhetha
didhayitha
didhyathuḥ
didhya
Third
didhāya
didhyatuḥ
didhyuḥ
Middle
Singular
Dual
Plural
First
didhye
didhyivahe
didhyimahe
Second
didhyiṣe
didhyāthe
didhyidhve
Third
didhye
didhyāte
didhyire
Benedictive
Active
Singular
Dual
Plural
First
dhīyāsam
dhīyāsva
dhīyāsma
Second
dhīyāḥ
dhīyāstam
dhīyāsta
Third
dhīyāt
dhīyāstām
dhīyāsuḥ
Participles
Past Passive Participle
dhīta
m.
n.
dhītā
f.
Past Active Participle
dhītavat
m.
n.
dhītavatī
f.
Present Active Participle
dhiyat
m.
n.
dhiyantī
f.
Present Middle Participle
dhiyamāna
m.
n.
dhiyamānā
f.
Present Passive Participle
dhīyamāna
m.
n.
dhīyamānā
f.
Future Active Participle
dheṣyat
m.
n.
dheṣyantī
f.
Future Middle Participle
dheṣyamāṇa
m.
n.
dheṣyamāṇā
f.
Future Passive Participle
dhetavya
m.
n.
dhetavyā
f.
Future Passive Participle
dheya
m.
n.
dheyā
f.
Future Passive Participle
dhayanīya
m.
n.
dhayanīyā
f.
Perfect Active Participle
didhivas
m.
n.
didhyuṣī
f.
Perfect Middle Participle
didhyāna
m.
n.
didhyānā
f.
Indeclinable forms
Infinitive
dhetum
Absolutive
dhītvā
Absolutive
-dhītya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024