Conjugation tables of
uṣas
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
uṣasyāmi
uṣasyāvaḥ
uṣasyāmaḥ
Second
uṣasyasi
uṣasyathaḥ
uṣasyatha
Third
uṣasyati
uṣasyataḥ
uṣasyanti
Imperfect
Active
Singular
Dual
Plural
First
auṣasyam
auṣasyāva
auṣasyāma
Second
auṣasyaḥ
auṣasyatam
auṣasyata
Third
auṣasyat
auṣasyatām
auṣasyan
Optative
Active
Singular
Dual
Plural
First
uṣasyeyam
uṣasyeva
uṣasyema
Second
uṣasyeḥ
uṣasyetam
uṣasyeta
Third
uṣasyet
uṣasyetām
uṣasyeyuḥ
Imperative
Active
Singular
Dual
Plural
First
uṣasyāni
uṣasyāva
uṣasyāma
Second
uṣasya
uṣasyatam
uṣasyata
Third
uṣasyatu
uṣasyatām
uṣasyantu
Future
Active
Singular
Dual
Plural
First
uṣasyiṣyāmi
uṣasyiṣyāvaḥ
uṣasyiṣyāmaḥ
Second
uṣasyiṣyasi
uṣasyiṣyathaḥ
uṣasyiṣyatha
Third
uṣasyiṣyati
uṣasyiṣyataḥ
uṣasyiṣyanti
Middle
Singular
Dual
Plural
First
uṣasyiṣye
uṣasyiṣyāvahe
uṣasyiṣyāmahe
Second
uṣasyiṣyase
uṣasyiṣyethe
uṣasyiṣyadhve
Third
uṣasyiṣyate
uṣasyiṣyete
uṣasyiṣyante
Future2
Active
Singular
Dual
Plural
First
uṣasyitāsmi
uṣasyitāsvaḥ
uṣasyitāsmaḥ
Second
uṣasyitāsi
uṣasyitāsthaḥ
uṣasyitāstha
Third
uṣasyitā
uṣasyitārau
uṣasyitāraḥ
Participles
Past Passive Participle
uṣeta
m.
n.
uṣetā
f.
Past Active Participle
uṣetavat
m.
n.
uṣetavatī
f.
Present Active Participle
uṣasyat
m.
n.
uṣasyantī
f.
Future Active Participle
uṣasyiṣyat
m.
n.
uṣasyiṣyantī
f.
Future Middle Participle
uṣasyiṣyamāṇa
m.
n.
uṣasyiṣyamāṇā
f.
Future Passive Participle
uṣasyitavya
m.
n.
uṣasyitavyā
f.
Indeclinable forms
Infinitive
uṣasyitum
Absolutive
uṣasyitvā
Periphrastic Perfect
uṣasyām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025