Conjugation tables of
dhrā
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhrāmi
dhrāvaḥ
dhrāmaḥ
Second
dhrāsi
dhrāthaḥ
dhrātha
Third
dhrāti
dhrātaḥ
dhrānti
Middle
Singular
Dual
Plural
First
dhrai
dhrāvahe
dhrāmahe
Second
dhrāse
dhraithe
dhrādhve
Third
dhrāte
dhraite
dhrānte
Passive
Singular
Dual
Plural
First
dhrīye
dhrīyāvahe
dhrīyāmahe
Second
dhrīyase
dhrīyethe
dhrīyadhve
Third
dhrīyate
dhrīyete
dhrīyante
Imperfect
Active
Singular
Dual
Plural
First
adhrām
adhrāva
adhrāma
Second
adhrāḥ
adhrātam
adhrāta
Third
adhrāt
adhrātām
adhrān
Middle
Singular
Dual
Plural
First
adhrai
adhrāvahi
adhrāmahi
Second
adhrāthāḥ
adhraithām
adhrādhvam
Third
adhrāta
adhraitām
adhrānta
Passive
Singular
Dual
Plural
First
adhrīye
adhrīyāvahi
adhrīyāmahi
Second
adhrīyathāḥ
adhrīyethām
adhrīyadhvam
Third
adhrīyata
adhrīyetām
adhrīyanta
Optative
Active
Singular
Dual
Plural
First
dhraiyam
dhraiva
dhraima
Second
dhraiḥ
dhraitam
dhraita
Third
dhrait
dhraitām
dhraiyuḥ
Middle
Singular
Dual
Plural
First
dhraiya
dhraivahi
dhraimahi
Second
dhraithāḥ
dhraiyāthām
dhraidhvam
Third
dhraita
dhraiyātām
dhrairan
Passive
Singular
Dual
Plural
First
dhrīyeya
dhrīyevahi
dhrīyemahi
Second
dhrīyethāḥ
dhrīyeyāthām
dhrīyedhvam
Third
dhrīyeta
dhrīyeyātām
dhrīyeran
Imperative
Active
Singular
Dual
Plural
First
dhrāṇi
dhrāva
dhrāma
Second
dhrā
dhrātam
dhrāta
Third
dhrātu
dhrātām
dhrāntu
Middle
Singular
Dual
Plural
First
dhrai
dhrāvahai
dhrāmahai
Second
dhrāsva
dhraithām
dhrādhvam
Third
dhrātām
dhraitām
dhrāntām
Passive
Singular
Dual
Plural
First
dhrīyai
dhrīyāvahai
dhrīyāmahai
Second
dhrīyasva
dhrīyethām
dhrīyadhvam
Third
dhrīyatām
dhrīyetām
dhrīyantām
Future
Active
Singular
Dual
Plural
First
dhrāsyāmi
dhrāsyāvaḥ
dhrāsyāmaḥ
Second
dhrāsyasi
dhrāsyathaḥ
dhrāsyatha
Third
dhrāsyati
dhrāsyataḥ
dhrāsyanti
Middle
Singular
Dual
Plural
First
dhrāsye
dhrāsyāvahe
dhrāsyāmahe
Second
dhrāsyase
dhrāsyethe
dhrāsyadhve
Third
dhrāsyate
dhrāsyete
dhrāsyante
Future2
Active
Singular
Dual
Plural
First
dhrātāsmi
dhrātāsvaḥ
dhrātāsmaḥ
Second
dhrātāsi
dhrātāsthaḥ
dhrātāstha
Third
dhrātā
dhrātārau
dhrātāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhrau
dadhriva
dadhrima
Second
dadhritha
dadhrātha
dadhrathuḥ
dadhra
Third
dadhrau
dadhratuḥ
dadhruḥ
Middle
Singular
Dual
Plural
First
dadhre
dadhrivahe
dadhrimahe
Second
dadhriṣe
dadhrāthe
dadhridhve
Third
dadhre
dadhrāte
dadhrire
Benedictive
Active
Singular
Dual
Plural
First
dhrīyāsam
dhrīyāsva
dhrīyāsma
Second
dhrīyāḥ
dhrīyāstam
dhrīyāsta
Third
dhrīyāt
dhrīyāstām
dhrīyāsuḥ
Participles
Past Passive Participle
dhrīta
m.
n.
dhrītā
f.
Past Active Participle
dhrītavat
m.
n.
dhrītavatī
f.
Present Active Participle
dhrāt
m.
n.
dhrāntī
f.
Present Middle Participle
dhrāmāṇa
m.
n.
dhrāmāṇā
f.
Present Passive Participle
dhrīyamāṇa
m.
n.
dhrīyamāṇā
f.
Future Active Participle
dhrāsyat
m.
n.
dhrāsyantī
f.
Future Middle Participle
dhrāsyamāna
m.
n.
dhrāsyamānā
f.
Future Passive Participle
dhrātavya
m.
n.
dhrātavyā
f.
Future Passive Participle
dhreya
m.
n.
dhreyā
f.
Future Passive Participle
dhrāṇīya
m.
n.
dhrāṇīyā
f.
Perfect Active Participle
dadhrivas
m.
n.
dadhruṣī
f.
Perfect Middle Participle
dadhrāṇa
m.
n.
dadhrāṇā
f.
Indeclinable forms
Infinitive
dhrātum
Absolutive
dhrītvā
Absolutive
-dhrīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024