Conjugation tables of ?caṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
caṣāmi
caṣāvaḥ
caṣāmaḥ
Second
caṣasi
caṣathaḥ
caṣatha
Third
caṣati
caṣataḥ
caṣanti
Middle
Singular
Dual
Plural
First
caṣe
caṣāvahe
caṣāmahe
Second
caṣase
caṣethe
caṣadhve
Third
caṣate
caṣete
caṣante
Passive
Singular
Dual
Plural
First
caṣye
caṣyāvahe
caṣyāmahe
Second
caṣyase
caṣyethe
caṣyadhve
Third
caṣyate
caṣyete
caṣyante
Imperfect
Active
Singular
Dual
Plural
First
acaṣam
acaṣāva
acaṣāma
Second
acaṣaḥ
acaṣatam
acaṣata
Third
acaṣat
acaṣatām
acaṣan
Middle
Singular
Dual
Plural
First
acaṣe
acaṣāvahi
acaṣāmahi
Second
acaṣathāḥ
acaṣethām
acaṣadhvam
Third
acaṣata
acaṣetām
acaṣanta
Passive
Singular
Dual
Plural
First
acaṣye
acaṣyāvahi
acaṣyāmahi
Second
acaṣyathāḥ
acaṣyethām
acaṣyadhvam
Third
acaṣyata
acaṣyetām
acaṣyanta
Optative
Active
Singular
Dual
Plural
First
caṣeyam
caṣeva
caṣema
Second
caṣeḥ
caṣetam
caṣeta
Third
caṣet
caṣetām
caṣeyuḥ
Middle
Singular
Dual
Plural
First
caṣeya
caṣevahi
caṣemahi
Second
caṣethāḥ
caṣeyāthām
caṣedhvam
Third
caṣeta
caṣeyātām
caṣeran
Passive
Singular
Dual
Plural
First
caṣyeya
caṣyevahi
caṣyemahi
Second
caṣyethāḥ
caṣyeyāthām
caṣyedhvam
Third
caṣyeta
caṣyeyātām
caṣyeran
Imperative
Active
Singular
Dual
Plural
First
caṣāṇi
caṣāva
caṣāma
Second
caṣa
caṣatam
caṣata
Third
caṣatu
caṣatām
caṣantu
Middle
Singular
Dual
Plural
First
caṣai
caṣāvahai
caṣāmahai
Second
caṣasva
caṣethām
caṣadhvam
Third
caṣatām
caṣetām
caṣantām
Passive
Singular
Dual
Plural
First
caṣyai
caṣyāvahai
caṣyāmahai
Second
caṣyasva
caṣyethām
caṣyadhvam
Third
caṣyatām
caṣyetām
caṣyantām
Future
Active
Singular
Dual
Plural
First
caṣiṣyāmi
caṣiṣyāvaḥ
caṣiṣyāmaḥ
Second
caṣiṣyasi
caṣiṣyathaḥ
caṣiṣyatha
Third
caṣiṣyati
caṣiṣyataḥ
caṣiṣyanti
Middle
Singular
Dual
Plural
First
caṣiṣye
caṣiṣyāvahe
caṣiṣyāmahe
Second
caṣiṣyase
caṣiṣyethe
caṣiṣyadhve
Third
caṣiṣyate
caṣiṣyete
caṣiṣyante
Future2
Active
Singular
Dual
Plural
First
caṣitāsmi
caṣitāsvaḥ
caṣitāsmaḥ
Second
caṣitāsi
caṣitāsthaḥ
caṣitāstha
Third
caṣitā
caṣitārau
caṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cacāṣa
cacaṣa
ceṣiva
ceṣima
Second
ceṣitha
cacaṣṭha
ceṣathuḥ
ceṣa
Third
cacāṣa
ceṣatuḥ
ceṣuḥ
Middle
Singular
Dual
Plural
First
ceṣe
ceṣivahe
ceṣimahe
Second
ceṣiṣe
ceṣāthe
ceṣidhve
Third
ceṣe
ceṣāte
ceṣire
Benedictive
Active
Singular
Dual
Plural
First
caṣyāsam
caṣyāsva
caṣyāsma
Second
caṣyāḥ
caṣyāstam
caṣyāsta
Third
caṣyāt
caṣyāstām
caṣyāsuḥ
Participles
Past Passive Participle
caṣṭa
m.
n.
caṣṭā
f.
Past Active Participle
caṣṭavat
m.
n.
caṣṭavatī
f.
Present Active Participle
caṣat
m.
n.
caṣantī
f.
Present Middle Participle
caṣamāṇa
m.
n.
caṣamāṇā
f.
Present Passive Participle
caṣyamāṇa
m.
n.
caṣyamāṇā
f.
Future Active Participle
caṣiṣyat
m.
n.
caṣiṣyantī
f.
Future Middle Participle
caṣiṣyamāṇa
m.
n.
caṣiṣyamāṇā
f.
Future Passive Participle
caṣitavya
m.
n.
caṣitavyā
f.
Future Passive Participle
cāṣya
m.
n.
cāṣyā
f.
Future Passive Participle
caṣaṇīya
m.
n.
caṣaṇīyā
f.
Perfect Active Participle
ceṣivas
m.
n.
ceṣuṣī
f.
Perfect Middle Participle
ceṣāṇa
m.
n.
ceṣāṇā
f.
Indeclinable forms
Infinitive
caṣitum
Absolutive
caṣṭvā
Absolutive
-caṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025