Conjugation tables of ?baṇ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
baṇāmi
baṇāvaḥ
baṇāmaḥ
Second
baṇasi
baṇathaḥ
baṇatha
Third
baṇati
baṇataḥ
baṇanti
Middle
Singular
Dual
Plural
First
baṇe
baṇāvahe
baṇāmahe
Second
baṇase
baṇethe
baṇadhve
Third
baṇate
baṇete
baṇante
Passive
Singular
Dual
Plural
First
baṇye
baṇyāvahe
baṇyāmahe
Second
baṇyase
baṇyethe
baṇyadhve
Third
baṇyate
baṇyete
baṇyante
Imperfect
Active
Singular
Dual
Plural
First
abaṇam
abaṇāva
abaṇāma
Second
abaṇaḥ
abaṇatam
abaṇata
Third
abaṇat
abaṇatām
abaṇan
Middle
Singular
Dual
Plural
First
abaṇe
abaṇāvahi
abaṇāmahi
Second
abaṇathāḥ
abaṇethām
abaṇadhvam
Third
abaṇata
abaṇetām
abaṇanta
Passive
Singular
Dual
Plural
First
abaṇye
abaṇyāvahi
abaṇyāmahi
Second
abaṇyathāḥ
abaṇyethām
abaṇyadhvam
Third
abaṇyata
abaṇyetām
abaṇyanta
Optative
Active
Singular
Dual
Plural
First
baṇeyam
baṇeva
baṇema
Second
baṇeḥ
baṇetam
baṇeta
Third
baṇet
baṇetām
baṇeyuḥ
Middle
Singular
Dual
Plural
First
baṇeya
baṇevahi
baṇemahi
Second
baṇethāḥ
baṇeyāthām
baṇedhvam
Third
baṇeta
baṇeyātām
baṇeran
Passive
Singular
Dual
Plural
First
baṇyeya
baṇyevahi
baṇyemahi
Second
baṇyethāḥ
baṇyeyāthām
baṇyedhvam
Third
baṇyeta
baṇyeyātām
baṇyeran
Imperative
Active
Singular
Dual
Plural
First
baṇāni
baṇāva
baṇāma
Second
baṇa
baṇatam
baṇata
Third
baṇatu
baṇatām
baṇantu
Middle
Singular
Dual
Plural
First
baṇai
baṇāvahai
baṇāmahai
Second
baṇasva
baṇethām
baṇadhvam
Third
baṇatām
baṇetām
baṇantām
Passive
Singular
Dual
Plural
First
baṇyai
baṇyāvahai
baṇyāmahai
Second
baṇyasva
baṇyethām
baṇyadhvam
Third
baṇyatām
baṇyetām
baṇyantām
Future
Active
Singular
Dual
Plural
First
baṇiṣyāmi
baṇiṣyāvaḥ
baṇiṣyāmaḥ
Second
baṇiṣyasi
baṇiṣyathaḥ
baṇiṣyatha
Third
baṇiṣyati
baṇiṣyataḥ
baṇiṣyanti
Middle
Singular
Dual
Plural
First
baṇiṣye
baṇiṣyāvahe
baṇiṣyāmahe
Second
baṇiṣyase
baṇiṣyethe
baṇiṣyadhve
Third
baṇiṣyate
baṇiṣyete
baṇiṣyante
Future2
Active
Singular
Dual
Plural
First
baṇitāsmi
baṇitāsvaḥ
baṇitāsmaḥ
Second
baṇitāsi
baṇitāsthaḥ
baṇitāstha
Third
baṇitā
baṇitārau
baṇitāraḥ
Perfect
Active
Singular
Dual
Plural
First
babāṇa
babaṇa
beṇiva
beṇima
Second
beṇitha
babaṇtha
beṇathuḥ
beṇa
Third
babāṇa
beṇatuḥ
beṇuḥ
Middle
Singular
Dual
Plural
First
beṇe
beṇivahe
beṇimahe
Second
beṇiṣe
beṇāthe
beṇidhve
Third
beṇe
beṇāte
beṇire
Benedictive
Active
Singular
Dual
Plural
First
baṇyāsam
baṇyāsva
baṇyāsma
Second
baṇyāḥ
baṇyāstam
baṇyāsta
Third
baṇyāt
baṇyāstām
baṇyāsuḥ
Participles
Past Passive Participle
baṇta
m.
n.
baṇtā
f.
Past Active Participle
baṇtavat
m.
n.
baṇtavatī
f.
Present Active Participle
baṇat
m.
n.
baṇantī
f.
Present Middle Participle
baṇamāna
m.
n.
baṇamānā
f.
Present Passive Participle
baṇyamāna
m.
n.
baṇyamānā
f.
Future Active Participle
baṇiṣyat
m.
n.
baṇiṣyantī
f.
Future Middle Participle
baṇiṣyamāṇa
m.
n.
baṇiṣyamāṇā
f.
Future Passive Participle
baṇitavya
m.
n.
baṇitavyā
f.
Future Passive Participle
bāṇya
m.
n.
bāṇyā
f.
Future Passive Participle
baṇanīya
m.
n.
baṇanīyā
f.
Perfect Active Participle
beṇivas
m.
n.
beṇuṣī
f.
Perfect Middle Participle
beṇāna
m.
n.
beṇānā
f.
Indeclinable forms
Infinitive
baṇitum
Absolutive
baṇtvā
Absolutive
-baṇya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025