Declension table of ?bāṇya

Deva

MasculineSingularDualPlural
Nominativebāṇyaḥ bāṇyau bāṇyāḥ
Vocativebāṇya bāṇyau bāṇyāḥ
Accusativebāṇyam bāṇyau bāṇyān
Instrumentalbāṇyena bāṇyābhyām bāṇyaiḥ bāṇyebhiḥ
Dativebāṇyāya bāṇyābhyām bāṇyebhyaḥ
Ablativebāṇyāt bāṇyābhyām bāṇyebhyaḥ
Genitivebāṇyasya bāṇyayoḥ bāṇyānām
Locativebāṇye bāṇyayoḥ bāṇyeṣu

Compound bāṇya -

Adverb -bāṇyam -bāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria