Declension table of ?baṇyamāna

Deva

MasculineSingularDualPlural
Nominativebaṇyamānaḥ baṇyamānau baṇyamānāḥ
Vocativebaṇyamāna baṇyamānau baṇyamānāḥ
Accusativebaṇyamānam baṇyamānau baṇyamānān
Instrumentalbaṇyamānena baṇyamānābhyām baṇyamānaiḥ baṇyamānebhiḥ
Dativebaṇyamānāya baṇyamānābhyām baṇyamānebhyaḥ
Ablativebaṇyamānāt baṇyamānābhyām baṇyamānebhyaḥ
Genitivebaṇyamānasya baṇyamānayoḥ baṇyamānānām
Locativebaṇyamāne baṇyamānayoḥ baṇyamāneṣu

Compound baṇyamāna -

Adverb -baṇyamānam -baṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria