Declension table of ?baṇitavya

Deva

MasculineSingularDualPlural
Nominativebaṇitavyaḥ baṇitavyau baṇitavyāḥ
Vocativebaṇitavya baṇitavyau baṇitavyāḥ
Accusativebaṇitavyam baṇitavyau baṇitavyān
Instrumentalbaṇitavyena baṇitavyābhyām baṇitavyaiḥ baṇitavyebhiḥ
Dativebaṇitavyāya baṇitavyābhyām baṇitavyebhyaḥ
Ablativebaṇitavyāt baṇitavyābhyām baṇitavyebhyaḥ
Genitivebaṇitavyasya baṇitavyayoḥ baṇitavyānām
Locativebaṇitavye baṇitavyayoḥ baṇitavyeṣu

Compound baṇitavya -

Adverb -baṇitavyam -baṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria